मंगलारती
संसार-दावानल-लीढ-लोका
त्राणाय कारुण्य-घनाघनत्वम् ||
प्राप्तस्य कल्याण-गुणार्णवस्य
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||
महाप्रभोः कीर्तन-नृत्य-गीत-
वादित्र-माद्यन-मनसो रसेन
रोमाञ्च-कम्पाश्रु-तरङ्ग-भाजो
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||
श्री-विग्रहाराधन-नित्य-नाना-
शृङ्गार-तन्-मन्दिर-मार्जनादौ
युक्तस्य भक्तांश् च नियुञ्जतोऽपि
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||
चतुर्-विध-श्री-भगवत्-प्रसाद-
स्वाद्व्-अन्न-तृप्तान् हरि-भक्त-सङ्घान्
कृत्वैव तृप्तिं भजतः सदैव
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||
श्री-राधिका-माधवयोर्-अपार-
माधुर्य-लीला गुण-रूप-नाम्नाम्
प्रति-क्षणास्वादन-लोलुपस्य
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||
निकुञ्ज-यूनो रति-केलि-सिद्ध्यै
या यालिभिर् युक्तिर् अपेक्षणीया
तत्राति-दाक्ष्याद् अति-वल्लभस्य
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||
साक्षाद् धरित्वेन समस्त-शास्त्रैर्
उक्तस् तथा भाव्यत एव सद्भिः
किन्तु प्रभोर् यः प्रिय एव तस्य
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||
यस्य प्रसादाद् भगवत्-प्रसादो
यस्याप्रसादान् न गतिः कुतोऽपि
ध्यायन् स्तुवंस् तस्य यशस् त्रि-सन्ध्यं
          वन्दे गुरोः श्री-चरणारविन्दम् ||
||

Visit Count #
16,01,219
© ISKCON Ravet | All Rights Reserved | SW Version 2.1