Home
Donate
Donations (Details)
Donations (Simple List)
Go-Seva Donation
BTG Subscription Payment
Donation Videos - How to and why?
Photo Gallery
Temple Schedule
(current)
FAQs
Facilities
Govindas
Gift Shop
Brahmachari Ashram
Prasadam Hall
About
About
View Organization
Contact
Contact us
Temple Contact
BTG Magazine
About BTG
BTG Video
BTG Special Lectures
BTG Online Subscription
Distributor-wise Link for Subscription
Articles
घरामध्ये पूजा कशी करावी?
Writing Challenge - 2020
Programs
Register for Course
Youth Preaching
Weekly Satsang
English Discourses
Marathi Discourses
Summary
Audio
Latest Audio
Search All Audio
Speakers
Albums
Audio Book - Trushart Pathik
Audio Book - Bhagavad-Gita(Marathi)
Video
Video
Youtube Channel
Donation Videos - How to and why?
Video Training - Managing Full Profile
Resources
Verse Recitations Schedule
Temple Services Available उपलब्ध सेवा
Dictionary - English To मराठी
Get Server Time
Join us on Telegram
My Account
  My Login
Prayers
प्रार्थना सूची
मंगलाचरण - संक्षिप्त
मंगलाचरण - विस्तृत
मंगल आरती
नृसिम्ह आरती
श्री तुलसी आरती
श्री गुरू वंदना
श्री चैतन्य शिक्षाष्टक
श्री गौर आरती
श्री दामोदर अष्टक
Privacy Policy
  Login
  |  
  Donation
  |  
  शास्त्र दान
  |  
  प्रार्थना
  |  
  Subscribe BTG
  |  
  Timings
  |  
  Photos
  |  
  Govindas
  | 
  Listen Trushart Pathik
  |  
  Ask query
  |  
  Register for course
  |  
  Temple Contact
  |  
Skip Navigation Links
अध्याय :
1
2
3
4
5
6
Sorry, your browser doesn't support html5!
Artist: Lavanya Swapnil Khire
ID: 1
भगवद्गीता - श्लोक: 1.1
- धृतराष्ट्र उवाच : धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
#Listen Count
-
46
ID: 2
भगवद्गीता - श्लोक: 1.2
- सञ्जय उवाच: दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
#Listen Count
-
34
ID: 3
भगवद्गीता - श्लोक: 1.3
- पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
#Listen Count
-
26
ID: 4
भगवद्गीता - श्लोक: 1.4
- अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
#Listen Count
-
22
ID: 5
भगवद्गीता - श्लोक: 1.5
- धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
#Listen Count
-
20
ID: 6
भगवद्गीता - श्लोक: 1.6
- युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
#Listen Count
-
21
ID: 7
भगवद्गीता - श्लोक: 1.7
- अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७ ॥
#Listen Count
-
20
ID: 8
भगवद्गीता - श्लोक: 1.8
- भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥
#Listen Count
-
16
ID: 9
भगवद्गीता - श्लोक: 1.9
- अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
#Listen Count
-
16
ID: 10
भगवद्गीता - श्लोक: 1.10
- अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
#Listen Count
-
14
ID: 11
भगवद्गीता - श्लोक: 1.11
- अयनेषु च सर्वेषु यथाभागवमस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
#Listen Count
-
12
ID: 12
भगवद्गीता - श्लोक: 1.12
- तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
#Listen Count
-
14
ID: 13
भगवद्गीता - श्लोक: 1.13
- ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
#Listen Count
-
15
ID: 14
भगवद्गीता - श्लोक: 1.14
- ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
#Listen Count
-
13
ID: 15
भगवद्गीता - श्लोक: 1.15
- पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
#Listen Count
-
10
ID: 16
भगवद्गीता - श्लोक: 1.16
- अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वास: शिखण्डी च महारथ: । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥ १७ ॥ द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक्पृथक् ॥ १८ ॥
#Listen Count
-
10
ID: 17
भगवद्गीता - श्लोक: 1.19
- स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १९ ॥
#Listen Count
-
11
ID: 18
भगवद्गीता - श्लोक: 1.20
- अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥
#Listen Count
-
10
ID: 19
भगवद्गीता - श्लोक: 1.21
- अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ॥ २१ ॥ कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ २२ ॥
#Listen Count
-
10
ID: 20
भगवद्गीता - श्लोक: 1.23
- योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
#Listen Count
-
10
ID: 21
भगवद्गीता - श्लोक: 1.24
- सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
#Listen Count
-
10
ID: 22
भगवद्गीता - श्लोक: 1.25
- भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥ २५ ॥
#Listen Count
-
9
ID: 23
भगवद्गीता - श्लोक: 1.26
- तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा। श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥
#Listen Count
-
8
ID: 24
भगवद्गीता - श्लोक: 1.27
- तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥
#Listen Count
-
10
ID: 25
भगवद्गीता - श्लोक: 1.28
- अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥
#Listen Count
-
7
ID: 26
भगवद्गीता - श्लोक: 1.29
- वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥ २९ ॥
#Listen Count
-
8
ID: 27
भगवद्गीता - श्लोक: 1.30
- न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥
#Listen Count
-
7
ID: 28
भगवद्गीता - श्लोक: 1.31
- न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥
#Listen Count
-
7
ID: 29
भगवद्गीता - श्लोक: 1.32
- किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३3 ॥ मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा । एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥ ३४ ॥ अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥ ३५ ॥
#Listen Count
-
8
ID: 30
भगवद्गीता - श्लोक: 1.36
- पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥
#Listen Count
-
7
ID: 31
भगवद्गीता - श्लोक: 1.37
- यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥ कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३८ ॥
#Listen Count
-
7
ID: 32
भगवद्गीता - श्लोक: 1.39
- कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥
#Listen Count
-
7
ID: 33
भगवद्गीता - श्लोक: 1.40
- अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४० ॥
#Listen Count
-
7
ID: 34
भगवद्गीता - श्लोक: 1.41
- सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४१ ॥
#Listen Count
-
7
ID: 35
भगवद्गीता - श्लोक: 1.42
- दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४२ ॥
#Listen Count
-
7
ID: 36
भगवद्गीता - श्लोक: 1.43
- उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४३ ॥
#Listen Count
-
7
ID: 37
भगवद्गीता - श्लोक: 1.44
- अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४४ ॥
#Listen Count
-
8
ID: 38
भगवद्गीता - श्लोक: 1.45
- यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४५ ॥
#Listen Count
-
7
ID: 39
भगवद्गीता - श्लोक: 1.46
- सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४६ ॥
#Listen Count
-
9
Visit Count#
1142100