भगवद्गीता- जशी आहे तशी (मराठी) वाचन
अध्याय :
  1. ID: 1 भगवद्गीता - 1.1 - धृतराष्ट्र उवाच : धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
    #Listen Count - 75
  2. ID: 2 भगवद्गीता - 1.2 - सञ्जय उवाच: दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
    #Listen Count - 47
  3. ID: 3 भगवद्गीता - 1.3 - पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
    #Listen Count - 31
  4. ID: 4 भगवद्गीता - 1.4 - अत्र श‍ूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
    #Listen Count - 24
  5. ID: 5 भगवद्गीता - 1.5 - धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
    #Listen Count - 23
  6. ID: 6 भगवद्गीता - 1.6 - युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
    #Listen Count - 23
  7. ID: 7 भगवद्गीता - 1.7 - अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७ ॥
    #Listen Count - 24
  8. ID: 8 भगवद्गीता - 1.8 - भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥
    #Listen Count - 19
  9. ID: 9 भगवद्गीता - 1.9 - अन्ये च बहवः श‍ूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
    #Listen Count - 18
  10. ID: 10 भगवद्गीता - 1.10 - अपर्याप्त‍ं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्त‍ं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
    #Listen Count - 16
  11. ID: 11 भगवद्गीता - 1.11 - अयनेषु च सर्वेषु यथाभागवमस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
    #Listen Count - 14
  12. ID: 12 भगवद्गीता - 1.12 - तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्च‍ैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
    #Listen Count - 15
  13. ID: 13 भगवद्गीता - 1.13 - ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
    #Listen Count - 16
  14. ID: 14 भगवद्गीता - 1.14 - ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
    #Listen Count - 14
  15. ID: 15 भगवद्गीता - 1.15 - पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
    #Listen Count - 11
  16. ID: 16 भगवद्गीता - 1.16 - अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वास: शिखण्डी च महारथ: । धृष्टद्युम्न‍ो विराटश्च सात्यकिश्‍चापराजित: ॥ १७ ॥ द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक्पृथक् ॥ १८ ॥
    #Listen Count - 12
  17. ID: 17 भगवद्गीता - 1.19 - स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १९ ॥
    #Listen Count - 12
  18. ID: 18 भगवद्गीता - 1.20 - अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥
    #Listen Count - 11
  19. ID: 19 भगवद्गीता - 1.21 - अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्‍धुकामानवस्थितान् ॥ २१ ॥ कैर्मया सह योद्धव्यमस्मिन्‍रणसमुद्यमे ॥ २२ ॥
    #Listen Count - 10
  20. ID: 20 भगवद्गीता - 1.23 - योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
    #Listen Count - 10
  21. ID: 21 भगवद्गीता - 1.24 - सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
    #Listen Count - 10
  22. ID: 22 भगवद्गीता - 1.25 - भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥ २५ ॥
    #Listen Count - 9
  23. ID: 23 भगवद्गीता - 1.26 - तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा। श्वश‍ुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥
    #Listen Count - 8
  24. ID: 24 भगवद्गीता - 1.27 - तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥
    #Listen Count - 13
  25. ID: 25 भगवद्गीता - 1.28 - अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिश‍ुष्यति ॥ २८ ॥
    #Listen Count - 7
  26. ID: 26 भगवद्गीता - 1.29 - वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्च‍ैव परिदह्यते ॥ २९ ॥
    #Listen Count - 8
  27. ID: 27 भगवद्गीता - 1.30 - न च शक्न‍ोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥
    #Listen Count - 7
  28. ID: 28 भगवद्गीता - 1.31 - न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥
    #Listen Count - 7
  29. ID: 29 भगवद्गीता - 1.32 - किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्‍‍क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३3 ॥ मातुलाः श्वश‍ुराः पौत्राः श्यालाः सम्बन्धिनस्तथा । एतान्न हन्तुमिच्छामि घ्न‍तोऽपि मधुसूदन ॥ ३४ ॥ अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्ज‍नार्दन ॥ ३५ ॥
    #Listen Count - 8
  30. ID: 30 भगवद्गीता - 1.36 - पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥
    #Listen Count - 7
  31. ID: 31 भगवद्गीता - 1.37 - यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥ कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भ‍िर्जनार्दन ॥ ३८ ॥
    #Listen Count - 7
  32. ID: 32 भगवद्गीता - 1.39 - कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥
    #Listen Count - 7
  33. ID: 33 भगवद्गीता - 1.40 - अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४० ॥
    #Listen Count - 7
  34. ID: 34 भगवद्गीता - 1.41 - सङ्करो नरकायैव कुलघ्न‍ानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४१ ॥
    #Listen Count - 7
  35. ID: 35 भगवद्गीता - 1.42 - दोषैरेतैः कुलघ्न‍ानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४२ ॥
    #Listen Count - 7
  36. ID: 36 भगवद्गीता - 1.43 - उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुश‍ुश्रुम ॥ ४३ ॥
    #Listen Count - 7
  37. ID: 37 भगवद्गीता - 1.44 - अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४४ ॥
    #Listen Count - 8
  38. ID: 38 भगवद्गीता - 1.45 - यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४५ ॥
    #Listen Count - 7
  39. ID: 39 भगवद्गीता - 1.46 - सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्न‍मानसः ॥ ४६ ॥
    #Listen Count - 10

Visit Count #
15,64,269
© 2024. ISKCON Ravet | All Rights Reserved