श्री दामोदर अष्टक
नमामीश्वरं सच्चिदानंदरूपं
लसत्कुण्डलं गोकुले भ्राजमानं ।
यशोदाभियोलूखलाद्धावमानं
          परामृष्टमत्यं ततो द्रुत्य गोप्या ||
||
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम् ।
मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ
          स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ||
||
इतीदृक् स्वलीलाभिरानंद कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम् ।
तदीयेशितज्ञेषु भक्तिर्जितत्वम
          पुनः प्रेमतस्तं शतावृत्ति वन्दे ||
||
वरं देव! मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह ।
इदं ते वपुर्नाथ गोपाल बालं
          सदा मे मनस्याविरास्तां किमन्यैः ||
||
इदं ते मुखाम्भोजम् अत्यन्त-नीलैः
वृतं कुन्तलैः स्निग्ध-रक्तैश्च गोप्या।
मुहुश्चुम्बितं बिम्बरक्ताधरं मे
          मनस्याविरास्तामलं लक्षलाभैः ||
||
नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् ।
कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु
          गृहाणेष मामज्ञमेध्यक्षिदृश्यः ||
||
कुबेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च ।
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
          न मोक्षे ग्रहो मेऽस्ति दामोदरेह ||
||
नमस्तेऽस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने ।
नमो राधिकायै त्वदीय-प्रियायै
          नमोऽनन्त-लीलाय देवाय तुभ्यम् ||
||

Visit Count #
18,15,925
© ISKCON Ravet | All Rights Reserved | SW Version 2.1